Original

असूयन्ति हि राजानो जनाननृतवादिनः ।तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ १३ ॥

Segmented

असूयन्ति हि राजानो जनान् अनृत-वादिनः तथा एव च अवमन्यन्ते मन्त्रिणम् वादिनम् मृषा

Analysis

Word Lemma Parse
असूयन्ति असूय् pos=v,p=3,n=p,l=lat
हि हि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
जनान् जन pos=n,g=m,c=2,n=p
अनृत अनृत pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
मन्त्रिणम् मन्त्रिन् pos=n,g=m,c=2,n=s
वादिनम् वादिन् pos=a,g=m,c=2,n=s
मृषा मृषा pos=i