Original

न चानुशिष्येद्राजानमपृच्छन्तं कदाचन ।तूष्णीं त्वेनमुपासीत काले समभिपूजयन् ॥ १२ ॥

Segmented

न च अनुशिष्येत् राजानम् अपृच्छन्तम् कदाचन तूष्णीम् तु एनम् उपासीत काले समभिपूजयन्

Analysis

Word Lemma Parse
pos=i
pos=i
अनुशिष्येत् अनुशिष् pos=v,p=3,n=s,l=vidhilin
राजानम् राजन् pos=n,g=m,c=2,n=s
अपृच्छन्तम् अपृच्छत् pos=a,g=m,c=2,n=s
कदाचन कदाचन pos=i
तूष्णीम् तूष्णीम् pos=i
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
काले काल pos=n,g=m,c=7,n=s
समभिपूजयन् समभिपूजय् pos=va,g=m,c=1,n=s,f=part