Original

अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः ।न तत्रोपविशेज्जातु स राजवसतिं वसेत् ॥ ११ ॥

Segmented

अथ यत्र एनम् आसीनम् शङ्केरन् दुष्ट-चारिणः न तत्र उपविशेत् जातु स राज-वसतिम् वसेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
यत्र यत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
शङ्केरन् शङ्क् pos=v,p=3,n=p,l=vidhilin
दुष्ट दुष्ट pos=a,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
उपविशेत् उपविश् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin