Original

नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् ।आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ॥ १० ॥

Segmented

न अस्य यानम् न पर्यङ्कम् न पीठम् न गजम् रथम् आरोहेत् संमतो अस्मि इति स राज-वसतिम् वसेत्

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यानम् यान pos=n,g=n,c=2,n=s
pos=i
पर्यङ्कम् पर्यङ्क pos=n,g=m,c=2,n=s
pos=i
पीठम् पीठ pos=n,g=n,c=2,n=s
pos=i
गजम् गज pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोहेत् आरुह् pos=v,p=3,n=s,l=vidhilin
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin