Original

उत्तर उवाच ।अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् ।तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥ ९ ॥

Segmented

उत्तर उवाच अस्मिन् वृक्षे किल उद्बद्धम् शरीरम् इति नः श्रुतम् तद् अहम् राज-पुत्रः सन् स्पृशेयम् पाणिना कथम्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्मिन् इदम् pos=n,g=m,c=7,n=s
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
किल किल pos=i
उद्बद्धम् उद्बन्ध् pos=va,g=n,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
स्पृशेयम् स्पृश् pos=v,p=1,n=s,l=vidhilin
पाणिना पाणि pos=n,g=m,c=3,n=s
कथम् कथम् pos=i