Original

सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् ।अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ।तादृशान्येव सर्वाणि बलवन्ति दृढानि च ॥ ८ ॥

Segmented

सुवर्ण-विकृतम् दिव्यम् श्लक्ष्णम् आयतम् अव्रणम् अलम् भारम् गुरुम् वोढुम् दारुणम् चारु-दर्शनम् तादृशानि एव सर्वाणि बलवन्ति दृढानि च

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=1,n=s
आयतम् आयम् pos=va,g=n,c=1,n=s,f=part
अव्रणम् अव्रण pos=a,g=n,c=1,n=s
अलम् अलम् pos=i
भारम् भार pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=a,g=m,c=2,n=s
वोढुम् वह् pos=vi
दारुणम् दारुण pos=a,g=n,c=1,n=s
चारु चारु pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
तादृशानि तादृश pos=a,g=n,c=1,n=p
एव एव pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
बलवन्ति बलवत् pos=a,g=n,c=1,n=p
दृढानि दृढ pos=a,g=n,c=1,n=p
pos=i