Original

अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् ।एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥ ६ ॥

Segmented

अत्र च एतत् महा-वीर्यम् धनुः पार्थस्य गाण्डिवम् एकम् शत-सहस्रेण संमितम् राष्ट्र-वर्धनम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
संमितम् संमा pos=va,g=n,c=1,n=s,f=part
राष्ट्र राष्ट्र pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s