Original

यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः ।सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् ॥ ५८ ॥

Segmented

यः तु अयम् विमलः खड्गो गव्ये कोशे समर्पितः सहदेवस्य विद्धि एनम् सर्व-भार-सहम् दृढम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विमलः विमल pos=a,g=m,c=1,n=s
खड्गो खड्ग pos=n,g=m,c=1,n=s
गव्ये गव्य pos=a,g=m,c=7,n=s
कोशे कोश pos=n,g=m,c=7,n=s
समर्पितः समर्पय् pos=va,g=m,c=1,n=s,f=part
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भार भार pos=n,comp=y
सहम् सह pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s