Original

यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने ।नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ॥ ५७ ॥

Segmented

यः तु पाञ्चनखे कोशे निहितः चित्र-सेवने नकुलस्य एष निस्त्रिंशो गुरु-भार-सहः दृढः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पाञ्चनखे पाञ्चनख pos=a,g=m,c=7,n=s
कोशे कोश pos=n,g=m,c=7,n=s
निहितः निधा pos=va,g=m,c=1,n=s,f=part
चित्र चित्र pos=a,comp=y
सेवने सेवन pos=n,g=m,c=7,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
निस्त्रिंशो निस्त्रिंश pos=n,g=m,c=1,n=s
गुरु गुरु pos=a,comp=y
भार भार pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
दृढः दृढ pos=a,g=m,c=1,n=s