Original

सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः ।निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः ॥ ५६ ॥

Segmented

सु फलः चित्र-कोशः च हेम-त्सरुः अनुत्तमः निस्त्रिंशः कौरवस्य एष धर्मराजस्य धीमतः

Analysis

Word Lemma Parse
सु सु pos=i
फलः फल pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
हेम हेमन् pos=n,comp=y
त्सरुः त्सरु pos=n,g=m,c=1,n=s
अनुत्तमः अनुत्तम pos=a,g=m,c=1,n=s
निस्त्रिंशः निस्त्रिंश pos=n,g=m,c=1,n=s
कौरवस्य कौरव pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s