Original

यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः ।अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः ॥ ५४ ॥

Segmented

यः तु अयम् सायको दीर्घः शिली-पृष्ठः शिली-मुखः अर्जुनस्य एष संग्रामे गुरु-भार-सहः दृढः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सायको सायक pos=n,g=m,c=1,n=s
दीर्घः दीर्घ pos=a,g=m,c=1,n=s
शिली शिली pos=n,comp=y
पृष्ठः पृष्ठ pos=n,g=m,c=1,n=s
शिली शिली pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
गुरु गुरु pos=a,comp=y
भार भार pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
दृढः दृढ pos=a,g=m,c=1,n=s