Original

ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः ।हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः ॥ ५३ ॥

Segmented

ये तु इमे निशिताः पीताः पृथवो दीर्घ-वाससः हेम-पुङ्खाः त्रि-पर्वन् राज्ञ एते महा-शराः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
पीताः पीत pos=a,g=m,c=1,n=p
पृथवो पृथु pos=a,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
पर्वन् पर्वन् pos=n,g=m,c=1,n=p
राज्ञ राजन् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
शराः शर pos=n,g=m,c=1,n=p