Original

ये त्विमे भास्कराकाराः सर्वपारशवाः शराः ।एते चित्राः क्रियोपेताः सहदेवस्य धीमतः ॥ ५२ ॥

Segmented

ये तु इमे भास्कर-आकाराः सर्व-पारशवाः शराः एते चित्राः क्रिया-उपेताः सहदेवस्य धीमतः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
भास्कर भास्कर pos=n,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
पारशवाः पारशव pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
चित्राः चित्र pos=a,g=m,c=1,n=p
क्रिया क्रिया pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s