Original

येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे ।कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः ॥ ५१ ॥

Segmented

येन असौ व्यजयत् कृत्स्नाम् प्रतीचीम् दिशम् आहवे कलापो हि एष तस्य आसीत् माद्री-पुत्रस्य धीमतः

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
कलापो कलाप pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
माद्री माद्री pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s