Original

हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः ।नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः ॥ ५० ॥

Segmented

हारिद्र-वर्णाः ये तु एते हेम-पुङ्खाः शिला-शिताः नकुलस्य कलापो ऽयम् पञ्च-शार्दूल-लक्षणः

Analysis

Word Lemma Parse
हारिद्र हारिद्र pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
एते एतद् pos=n,g=m,c=1,n=p
हेम हेम pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part
नकुलस्य नकुल pos=n,g=m,c=6,n=s
कलापो कलाप pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s