Original

युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ॥ ५ ॥

Segmented

युधिष्ठिरस्य भीमस्य बीभत्सोः यमयोः तथा ध्वजाः शराः च शूराणाम् दिव्यानि कवचानि च

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
बीभत्सोः बीभत्सु pos=a,g=m,c=6,n=s
यमयोः यम pos=n,g=m,c=6,n=d
तथा तथा pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
कवचानि कवच pos=n,g=n,c=1,n=p
pos=i