Original

ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः ।एते भीमस्य निशिता रिपुक्षयकराः शराः ॥ ४९ ॥

Segmented

ये च इमे पृथवो दीर्घाः चन्द्र-बिंब-अर्ध-दर्शनाः एते भीमस्य निशिता रिपु-क्षय-कराः शराः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
पृथवो पृथु pos=a,g=m,c=1,n=p
दीर्घाः दीर्घ pos=a,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
बिंब बिम्ब pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
निशिता निशा pos=va,g=m,c=1,n=p,f=part
रिपु रिपु pos=n,comp=y
क्षय क्षय pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p