Original

ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः ।एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः ॥ ४७ ॥

Segmented

ये तु इमे क्षुर-संकाशाः सहस्रा लोम-वाहिन् एते ऽर्जुनस्य वैराटे शराः सर्प-विष-उपमाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
क्षुर क्षुर pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
सहस्रा सहस्र pos=n,g=m,c=1,n=p
लोम लोमन् pos=n,comp=y
वाहिन् वाहिन् pos=a,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ऽर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वैराटे वैराटि pos=n,g=m,c=8,n=s
शराः शर pos=n,g=m,c=1,n=p
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p