Original

शलभा यत्र सौवर्णास्तपनीयविचित्रिताः ।एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् ॥ ४६ ॥

Segmented

शलभा यत्र सौवर्णाः तपनीय-विचित्रिताः एतत् माद्री-सुतस्य अपि सहदेवस्य कार्मुकम्

Analysis

Word Lemma Parse
शलभा शलभ pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
सौवर्णाः सौवर्ण pos=a,g=m,c=1,n=p
तपनीय तपनीय pos=n,comp=y
विचित्रिताः विचित्रित pos=a,g=m,c=1,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
माद्री माद्री pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
अपि अपि pos=i
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s