Original

सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः ।तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् ॥ ४५ ॥

Segmented

सूर्या यस्मिन् तु सौवर्णाः प्रभासन्ते प्रभासिनः तेजसा प्रज्वलन्तो वै नकुलस्य एतत् आयुधम्

Analysis

Word Lemma Parse
सूर्या सूर्य pos=n,g=m,c=1,n=p
यस्मिन् यद् pos=n,g=n,c=7,n=s
तु तु pos=i
सौवर्णाः सौवर्ण pos=a,g=m,c=1,n=p
प्रभासन्ते प्रभास् pos=v,p=3,n=p,l=lat
प्रभासिनः प्रभासिन् pos=a,g=m,c=1,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्वलन्तो प्रज्वल् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
नकुलस्य नकुल pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
आयुधम् आयुध pos=n,g=n,c=1,n=s