Original

इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् ।राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् ॥ ४४ ॥

Segmented

इन्द्रगोपक-चित्रम् च यद् एतत् चारु-विग्रहम् राज्ञो युधिष्ठिरस्य एतत् वैराटे धनुः उत्तमम्

Analysis

Word Lemma Parse
इन्द्रगोपक इन्द्रगोपक pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
चारु चारु pos=a,comp=y
विग्रहम् विग्रह pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
वैराटे वैराटि pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s