Original

सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः ।येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः ॥ ४३ ॥

Segmented

सु पार्श्वम् भीमसेनस्य जातरूप-ग्रहम् धनुः येन पार्थो ऽजयत् कृत्स्नाम् दिशम् प्राचीम् परंतपः

Analysis

Word Lemma Parse
सु सु pos=i
पार्श्वम् पार्श्व pos=n,g=n,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
जातरूप जातरूप pos=n,comp=y
ग्रहम् ग्रह pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s