Original

महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् ।पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः ॥ ४२ ॥

Segmented

महा-वीर्यम् महद् दिव्यम् एतत् तद् धनुः उत्तमम् पूजितम् सुर-मर्त्येषु बिभर्ति परमम् वपुः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
सुर सुर pos=n,comp=y
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
बिभर्ति भृ pos=v,p=3,n=s,l=lat
परमम् परम pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s