Original

सोमः पञ्चशतं राजा तथैव वरुणः शतम् ।पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः ॥ ४१ ॥

Segmented

सोमः पञ्चशतम् राजा तथा एव वरुणः शतम् पार्थः पञ्च च षष्टिम् च वर्षाणि श्वेतवाहनः

Analysis

Word Lemma Parse
सोमः सोम pos=n,g=m,c=1,n=s
पञ्चशतम् पञ्चशत pos=a,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
pos=i
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s