Original

ततोऽनन्तरमेवाथ प्रजापतिरधारयत् ।त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च ॥ ४० ॥

Segmented

ततो ऽनन्तरम् एव अथ प्रजापतिः अधारयत् त्रीणि पञ्च-शतम् च एव शक्रो ऽशीति च पञ्च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनन्तरम् अनन्तरम् pos=i
एव एव pos=i
अथ अथ pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan
त्रीणि त्रि pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽशीति pos=i
पञ्चन् pos=n,g=n,c=2,n=s
पञ्च pos=i