Original

तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम् ।अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ॥ ४ ॥

Segmented

तस्माद् भूमिंजय-आरोह शमीम् एताम् पलाशिनीम् अस्याम् हि पाण्डु-पुत्राणाम् धनूंषि निहिता उत

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
भूमिंजय भूमिंजय pos=n,comp=y
आरोह आरुह् pos=v,p=2,n=s,l=lot
शमीम् शमी pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
पलाशिनीम् पलाशिन् pos=a,g=f,c=2,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
हि हि pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
धनूंषि धनुस् pos=n,g=n,c=1,n=p
निहिता निधा pos=va,g=n,c=1,n=p,f=part
उत उत pos=i