Original

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥ ३९ ॥

Segmented

देव-दानव-गन्धर्वैः पूजितम् शाश्वतीः समाः एतद् वर्ष-सहस्रम् तु ब्रह्मा पूर्वम् अधारयत्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
अधारयत् धारय् pos=v,p=3,n=s,l=lan