Original

यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् ।येन देवान्मनुष्यांश्च पार्थो विषहते मृधे ॥ ३८ ॥

Segmented

यत् तत् शत-सहस्रेण संमितम् राष्ट्र-वर्धनम् येन देवान् मनुष्यान् च पार्थो विषहते मृधे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
संमितम् संमा pos=va,g=n,c=1,n=s,f=part
राष्ट्र राष्ट्र pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
विषहते विषह् pos=v,p=3,n=s,l=lat
मृधे मृध pos=n,g=m,c=7,n=s