Original

सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् ।एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् ॥ ३७ ॥

Segmented

सर्व-आयुध-महामात्रम् शातकुम्भ-परिष्कृतम् एतत् तद् अर्जुनस्य आसीत् गाण्डीवम् परम-आयुधम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
महामात्रम् महामात्र pos=n,g=n,c=1,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=1,n=s