Original

बृहन्नडोवाच ।यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् ।गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः ॥ ३६ ॥

Segmented

बृहन्नडा उवाच यत् माम् पूर्वम् इह अपृच्छः शत्रु-सेना-निबर्हणम् गाण्डीवम् एतत् पार्थस्य लोकेषु विदितम् धनुः

Analysis

Word Lemma Parse
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
पूर्वम् पूर्वम् pos=i
इह इह pos=i
अपृच्छः प्रच्छ् pos=v,p=2,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
सेना सेना pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=n,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s