Original

निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे ।विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ ३५ ॥

Segmented

निर्दिशस्व यथातत्त्वम् मया पृष्टा बृहन्नडे विस्मयो मे परो जातो दृष्ट्वा सर्वम् इदम् महत्

Analysis

Word Lemma Parse
निर्दिशस्व निर्दिश् pos=v,p=2,n=s,l=lot
यथातत्त्वम् यथातत्त्वम् pos=i
मया मद् pos=n,g=,c=3,n=s
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s
विस्मयो विस्मय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परो पर pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s