Original

कस्य हेममये कोशे सुतप्ते पावकप्रभे ।निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः ॥ ३४ ॥

Segmented

कस्य हेम-मये कोशे सु तप्ते पावक-प्रभे निस्त्रिंशो ऽयम् गुरुः पीतः सैक्यः परम-निर्व्रणः

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
हेम हेमन् pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s
कोशे कोश pos=n,g=m,c=7,n=s
सु सु pos=i
तप्ते तप् pos=va,g=m,c=7,n=s,f=part
पावक पावक pos=n,comp=y
प्रभे प्रभा pos=n,g=m,c=7,n=s
निस्त्रिंशो निस्त्रिंश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=a,g=m,c=1,n=s
पीतः पीत pos=a,g=m,c=1,n=s
सैक्यः सैक्य pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
निर्व्रणः निर्व्रण pos=a,g=m,c=1,n=s