Original

कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः ।हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥ ३२ ॥

Segmented

कस्य अयम् विमलः खड्गो गव्ये कोशे समर्पितः हेम-त्सरुः अनाधृष्यो नैषध्यो भार-साधनः

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
विमलः विमल pos=a,g=m,c=1,n=s
खड्गो खड्ग pos=n,g=m,c=1,n=s
गव्ये गव्य pos=a,g=m,c=7,n=s
कोशे कोश pos=n,g=m,c=7,n=s
समर्पितः समर्पय् pos=va,g=m,c=1,n=s,f=part
हेम हेमन् pos=n,comp=y
त्सरुः त्सरु pos=n,g=m,c=1,n=s
अनाधृष्यो अनाधृष्य pos=a,g=m,c=1,n=s
नैषध्यो नैषध्य pos=a,g=m,c=1,n=s
भार भार pos=n,comp=y
साधनः साधन pos=a,g=m,c=1,n=s