Original

सुफलश्चित्रकोशश्च किङ्किणीसायको महान् ।कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः ॥ ३१ ॥

Segmented

सु फलः चित्र-कोशः च किङ्किणी-सायकः महान् कस्य हेम-त्सरुः दिव्यः खड्गः परम-निर्व्रणः

Analysis

Word Lemma Parse
सु सु pos=i
फलः फल pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
किङ्किणी किङ्किणी pos=n,comp=y
सायकः सायक pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
हेम हेमन् pos=n,comp=y
त्सरुः त्सरु pos=n,g=m,c=1,n=s
दिव्यः दिव्य pos=a,g=m,c=1,n=s
खड्गः खड्ग pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
निर्व्रणः निर्व्रण pos=a,g=m,c=1,n=s