Original

कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः ।वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ॥ ३० ॥

Segmented

कस्य अयम् सायको दीर्घः शिली-पृष्ठः शिली-मुखः वैयाघ्र-कोशे निहितो हेम-चित्र-त्सरुः महान्

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
सायको सायक pos=n,g=m,c=1,n=s
दीर्घः दीर्घ pos=a,g=m,c=1,n=s
शिली शिली pos=n,comp=y
पृष्ठः पृष्ठ pos=n,g=m,c=1,n=s
शिली शिली pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
वैयाघ्र वैयाघ्र pos=a,comp=y
कोशे कोश pos=n,g=m,c=7,n=s
निहितो निधा pos=va,g=m,c=1,n=s,f=part
हेम हेमन् pos=n,comp=y
चित्र चित्र pos=a,comp=y
त्सरुः त्सरु pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s