Original

भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् ।मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ॥ ३ ॥

Segmented

भारम् वा अपि गुरुम् हर्तुम् कुञ्जरम् वा प्रमर्दितुम् मम वा बाहु-विक्षेपम् शत्रून् इह विजेष्यतः

Analysis

Word Lemma Parse
भारम् भार pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
गुरुम् गुरु pos=a,g=m,c=2,n=s
हर्तुम् हृ pos=vi
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
वा वा pos=i
प्रमर्दितुम् प्रमृद् pos=vi
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
बाहु बाहु pos=n,comp=y
विक्षेपम् विक्षेप pos=n,g=m,c=2,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
इह इह pos=i
विजेष्यतः विजि pos=va,g=m,c=6,n=s,f=part