Original

कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः ।उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ॥ २९ ॥

Segmented

कस्य इमे शुक-पत्त्र-आभैः पूर्वैः अर्धैः सु वाससः उत्तरैः आयसैः पीतैः हेम-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
शुक शुक pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
अर्धैः अर्ध pos=a,g=m,c=3,n=p
सु सु pos=i
वाससः वासस् pos=n,g=m,c=1,n=p
उत्तरैः उत्तर pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
पीतैः पीत pos=a,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part