Original

कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः ।शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ॥ २८ ॥

Segmented

कस्य इमे पृथवो दीर्घाः सर्व-पारशवाः शराः शतानि सप्त तिष्ठन्ति नाराचा रुधिर-अशनाः

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
पृथवो पृथु pos=a,g=m,c=1,n=p
दीर्घाः दीर्घ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
पारशवाः पारशव pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
नाराचा नाराच pos=n,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p