Original

कस्यायमसितावापः पञ्चशार्दूललक्षणः ।वराहकर्णव्यामिश्रः शरान्धारयते दश ॥ २७ ॥

Segmented

कस्य अयम् असित-आवापः पञ्च-शार्दूल-लक्षणः वराहकर्ण-व्यामिश्रः शरान् धारयते दश

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
असित असित pos=a,comp=y
आवापः आवाप pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
वराहकर्ण वराहकर्ण pos=n,comp=y
व्यामिश्रः व्यामिश्र pos=a,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
धारयते धारय् pos=v,p=3,n=s,l=lat
दश दशन् pos=n,g=n,c=2,n=s