Original

विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः ।हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ॥ २६ ॥

Segmented

विपाठाः पृथवः कस्य गार्ध्र-पत्राः शिला-शिताः हारिद्र-वर्णाः सु नसा पीताः सर्व-आयसाः शराः

Analysis

Word Lemma Parse
विपाठाः विपाठ pos=n,g=m,c=1,n=p
पृथवः पृथु pos=a,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
गार्ध्र गार्ध्र pos=a,comp=y
पत्राः पत्त्र pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part
हारिद्र हारिद्र pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
सु सु pos=i
नसा नसा pos=n,g=m,c=1,n=p
पीताः पीत pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
आयसाः आयस pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p