Original

इमे च कस्य नाराचाः सहस्रा लोमवाहिनः ।समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये ॥ २५ ॥

Segmented

इमे च कस्य नाराचाः सहस्रा लोम-वाहिन् समन्तात् कलधौत-अग्राः उपासङ्गे हिरण्मये

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
कस्य pos=n,g=m,c=6,n=s
नाराचाः नाराच pos=n,g=m,c=1,n=p
सहस्रा सहस्र pos=n,g=m,c=1,n=p
लोम लोमन् pos=n,comp=y
वाहिन् वाहिन् pos=a,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
कलधौत कलधौत pos=n,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
उपासङ्गे उपासङ्ग pos=n,g=m,c=7,n=s
हिरण्मये हिरण्मय pos=a,g=m,c=7,n=s