Original

शालभा यत्र सौवर्णास्तपनीयविचित्रिताः ।सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ॥ २४ ॥

Segmented

शालभा यत्र सौवर्णाः तपनीय-विचित्रिताः सुवर्ण-मणि-चित्रम् च कस्य एतत् धनुः उत्तमम्

Analysis

Word Lemma Parse
शालभा शालभ pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
सौवर्णाः सौवर्ण pos=a,g=m,c=1,n=p
तपनीय तपनीय pos=n,comp=y
विचित्रिताः विचित्रित pos=a,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
मणि मणि pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=1,n=s
pos=i
कस्य pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s