Original

सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः ।तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ॥ २३ ॥

Segmented

सूर्या यत्र च सौवर्णाः त्रयः भासन्ति दंशिताः तेजसा प्रज्वलन्तो हि कस्य एतत् धनुः उत्तमम्

Analysis

Word Lemma Parse
सूर्या सूर्य pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
pos=i
सौवर्णाः सौवर्ण pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
भासन्ति भास् pos=v,p=3,n=p,l=lat
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्वलन्तो प्रज्वल् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
कस्य pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s