Original

तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः ।पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ॥ २२ ॥

Segmented

तपनीयस्य शुद्धस्य षष्टिः यस्य इन्द्रगोपकाः पृष्ठे विभक्ताः शोभन्ते कस्य एतत् धनुः उत्तमम्

Analysis

Word Lemma Parse
तपनीयस्य तपनीय pos=n,g=n,c=6,n=s
शुद्धस्य शुध् pos=va,g=n,c=6,n=s,f=part
षष्टिः षष्टि pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
इन्द्रगोपकाः इन्द्रगोपक pos=n,g=m,c=1,n=p
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
विभक्ताः विभज् pos=va,g=m,c=1,n=p,f=part
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
कस्य pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s