Original

वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ।सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ॥ २१ ॥

Segmented

वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः सु पार्श्वम् सु ग्रहम् च एव कस्य एतत् धनुः उत्तमम्

Analysis

Word Lemma Parse
वारणा वारण pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
सौवर्णाः सौवर्ण pos=a,g=m,c=1,n=p
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
भासन्ति भास् pos=v,p=3,n=p,l=lat
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
पार्श्वम् पार्श्व pos=n,g=n,c=1,n=s
सु सु pos=i
ग्रहम् ग्रह pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कस्य pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s