Original

उत्तर उवाच ।बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः ।सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ॥ २० ॥

Segmented

उत्तर उवाच बिन्दवो जातरूपस्य शतम् यस्मिन् निपातिताः सौवर्णाः कस्य एतत् धनुः उत्तमम्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बिन्दवो बिन्दु pos=n,g=m,c=1,n=p
जातरूपस्य जातरूप pos=n,g=n,c=6,n=s
शतम् शत pos=n,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
सौवर्णाः सौवर्ण pos=a,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s