Original

संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च ।वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥ १९ ॥

Segmented

संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च वैराटिः अर्जुनम् राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
संस्पृश्य संस्पृश् pos=vi
तानि तद् pos=n,g=n,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
भानुमन्ति भानुमत् pos=a,g=n,c=2,n=p
बृहन्ति बृहत् pos=a,g=n,c=2,n=p
pos=i
वैराटिः वैराटि pos=n,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan