Original

स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् ।हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत ॥ १८ ॥

Segmented

स तेषाम् रूपम् आलोक्य भोगिनाम् इव जृम्भताम् हृष्ट-रोमा भय-उद्विग्नः क्षणेन समपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
रूपम् रूप pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
भोगिनाम् भोगिन् pos=n,g=m,c=6,n=p
इव इव pos=i
जृम्भताम् जृम्भ् pos=va,g=m,c=6,n=p,f=part
हृष्ट हृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan