Original

तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् ।विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥ १७ ॥

Segmented

तेषाम् विमुच्यमानानाम् धनुषाम् अर्क-वर्चस् विनिश्चेरुः प्रभा दिव्या ग्रहाणाम् उदयेषु इव

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
विमुच्यमानानाम् विमुच् pos=va,g=n,c=6,n=p,f=part
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
अर्क अर्क pos=n,comp=y
वर्चस् वर्चस् pos=n,g=n,c=6,n=p
विनिश्चेरुः विनिश्चर् pos=v,p=3,n=p,l=lit
प्रभा प्रभा pos=n,g=f,c=1,n=p
दिव्या दिव्य pos=a,g=f,c=1,n=p
ग्रहाणाम् ग्रह pos=n,g=m,c=6,n=p
उदयेषु उदय pos=n,g=m,c=7,n=p
इव इव pos=i