Original

तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः ।परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ॥ १५ ॥

Segmented

तम् अन्वशासत् शत्रु-घ्नः रथे तिष्ठन् धनंजयः परिवेष्टनम् एतेषाम् क्षिप्रम् च एव व्यपानुद

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वशासत् अनुशास् pos=v,p=3,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
परिवेष्टनम् परिवेष्टन pos=n,g=n,c=2,n=s
एतेषाम् एतद् pos=n,g=n,c=6,n=p
क्षिप्रम् क्षिप्रम् pos=i
pos=i
एव एव pos=i
व्यपानुद व्यपानुद् pos=v,p=2,n=s,l=lot